2024-09-30

(उकौ॰)

कार्त्तिकः-08-27 ,सिंहः-मघा🌛🌌 , कन्या-हस्तः-06-14🌞🌌 , इषः-07-08🌞🪐 , सोमः

  • Indian civil date: 1946-07-08, Islamic: 1446-03-26 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►19:07; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मघा►06:16; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुभः►25:12!; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►19:07; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.68° → -0.12°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-157.07° → -156.02°), गुरुः (106.16° → 107.11°), शुक्रः (-31.07° → -31.31°), मङ्गलः (83.01° → 83.47°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:09🌞-18:06🌇
चन्द्रः ⬇16:43 ⬆04:53*
शनिः ⬆16:49 ⬇04:35*
गुरुः ⬇11:26 ⬆22:38
मङ्गलः ⬇13:06 ⬆00:21*
शुक्रः ⬆08:20 ⬇19:53
बुधः ⬇18:05
राहुः ⬆18:01 ⬇06:04*
केतुः ⬇18:01 ⬆06:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:08-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:18; सायाह्नः-मु॰3—17:18-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:22

  • राहुकालः—07:41-09:10; यमघण्टः—10:40-12:09; गुलिककालः—13:38-15:08

  • शूलम्—प्राची (►09:22); परिहारः–दधि