2024-10-01

(उकौ॰)

कार्त्तिकः-08-29 ,सिंहः-पूर्वफल्गुनी🌛🌌 , कन्या-हस्तः-06-15🌞🌌 , इषः-07-09🌞🪐 , मङ्गलः

  • Indian civil date: 1946-07-09, Islamic: 1446-03-27 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:39; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:13; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुक्लः►26:12!; ब्राह्मः►
  • २|🌛-🌞|करणम् — भद्रा►08:22; शकुनिः►21:39; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.12° → -0.90°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (107.11° → 108.07°), शुक्रः (-31.31° → -31.54°), मङ्गलः (83.47° → 83.93°), शनिः (-156.02° → -154.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:09🌞-18:05🌇
चन्द्रः ⬇17:19 ⬆05:38*
शनिः ⬆16:44 ⬇04:31*
गुरुः ⬇11:22 ⬆22:35
मङ्गलः ⬇13:04 ⬆00:19*
शुक्रः ⬆08:21 ⬇19:53
बुधः ⬆06:12 ⬇18:07
राहुः ⬆17:57 ⬇06:00*
केतुः ⬇17:57 ⬆06:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:36; सायाह्नः—18:05-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:32; अपराह्णः-मु॰2—14:08-14:55; सायाह्नः-मु॰2—16:30-17:18; सायाह्नः-मु॰3—17:18-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:21

  • राहुकालः—15:07-16:36; यमघण्टः—09:10-10:39; गुलिककालः—12:09-13:38

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्