2024-10-04

(उकौ॰)

मार्गशीर्षः-09-02 ,तुला-चित्रा🌛🌌 , कन्या-हस्तः-06-18🌞🌌 , इषः-07-12🌞🪐 , शुक्रः

  • Indian civil date: 1946-07-12, Islamic: 1446-03-30 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►29:31!; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — चित्रा►18:35; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वैधृतिः►29:16!; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►16:16; कौलवम्►29:31!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.42° → -3.16°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-32.00° → -32.23°), मङ्गलः (84.87° → 85.34°), शनिः (-152.87° → -151.82°), गुरुः (110.00° → 110.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:08🌞-18:03🌇
चन्द्रः ⬆07:09 ⬇19:09
शनिः ⬆16:32 ⬇04:18*
गुरुः ⬇11:10 ⬆22:23
मङ्गलः ⬇12:59 ⬆00:14*
शुक्रः ⬆08:25 ⬇19:55
बुधः ⬆06:22 ⬇18:13
राहुः ⬆17:45 ⬇05:47*
केतुः ⬇17:45 ⬆05:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—10:39-12:08; यमघण्टः—15:06-16:34; गुलिककालः—07:41-09:10

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्