2024-10-06

(उकौ॰)

मार्गशीर्षः-09-04 ,तुला-विशाखा🌛🌌 , कन्या-हस्तः-06-20🌞🌌 , इषः-07-14🌞🪐 , भानुः

  • Indian civil date: 1946-07-14, Islamic: 1446-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►07:49; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — विशाखा►24:08!; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — प्रीतिः►
  • २|🌛-🌞|करणम् — गरजा►07:49; वणिजा►20:52; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.88° → -4.59°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (85.82° → 86.31°), शुक्रः (-32.46° → -32.69°), शनिः (-150.78° → -149.73°), गुरुः (111.94° → 112.92°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:07🌞-18:02🌇
चन्द्रः ⬆08:44 ⬇20:31
शनिः ⬆16:24 ⬇04:10*
गुरुः ⬇11:03 ⬆22:15
मङ्गलः ⬇12:55 ⬆00:11*
शुक्रः ⬆08:27 ⬇19:56
बुधः ⬆06:28 ⬇18:16
राहुः ⬆17:37 ⬇05:39*
केतुः ⬇17:37 ⬆05:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:33; सायाह्नः—18:02-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:31; अपराह्णः-मु॰2—14:05-14:53; सायाह्नः-मु॰2—16:27-17:15; सायाह्नः-मु॰3—17:15-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—16:33-18:02; यमघण्टः—12:07-13:36; गुलिककालः—15:05-16:33

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्