2024-10-08

(उकौ॰)

मार्गशीर्षः-09-06 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कन्या-हस्तः-06-22🌞🌌 , इषः-07-16🌞🪐 , मङ्गलः

  • Indian civil date: 1946-07-16, Islamic: 1446-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►11:18; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►28:05!; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — आयुष्मान्►06:46; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवम्►11:18; कौलवम्►23:51; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.29° → -5.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-32.91° → -33.14°), मङ्गलः (86.80° → 87.29°), शनिः (-148.68° → -147.63°), गुरुः (113.90° → 114.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:07🌞-18:01🌇
चन्द्रः ⬆10:27 ⬇22:06
शनिः ⬆16:15 ⬇04:02*
गुरुः ⬇10:55 ⬆22:07
मङ्गलः ⬇12:52 ⬆00:07*
शुक्रः ⬆08:30 ⬇19:57
बुधः ⬆06:34 ⬇18:20
राहुः ⬆17:28 ⬇05:31*
केतुः ⬇17:28 ⬆05:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:32; सायाह्नः—18:01-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:26-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—15:04-16:32; यमघण्टः—09:09-10:38; गुलिककालः—12:07-13:35

  • शूलम्—उदीची (►10:56); परिहारः–क्षीरम्