2024-10-09

(उकौ॰)

मार्गशीर्षः-09-07 ,धनुः-मूला🌛🌌 , कन्या-हस्तः-06-23🌞🌌 , इषः-07-17🌞🪐 , बुधः

  • Indian civil date: 1946-07-17, Islamic: 1446-04-05 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►12:14; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मूला►29:12!; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सौभाग्यः►06:31; शोभनः►29:48!; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:14; गरजा►24:28!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.97° → -6.64°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-33.14° → -33.37°), शनिः (-147.63° → -146.59°), मङ्गलः (87.29° → 87.79°), गुरुः (114.89° → 115.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:06🌞-18:00🌇
चन्द्रः ⬆11:20 ⬇22:59
शनिः ⬆16:11 ⬇03:57*
गुरुः ⬇10:51 ⬆22:04
मङ्गलः ⬇12:50 ⬆00:06*
शुक्रः ⬆08:31 ⬇19:58
बुधः ⬆06:37 ⬇18:22
राहुः ⬆17:24 ⬇05:27*
केतुः ⬇17:24 ⬆05:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:03-16:32; सायाह्नः—18:00-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—12:06-13:35; यमघण्टः—07:41-09:09; गुलिककालः—10:38-12:06

  • शूलम्—उदीची (►12:30); परिहारः–क्षीरम्