2024-10-10

(उकौ॰)

मार्गशीर्षः-09-08 ,धनुः-पूर्वाषाढा🌛🌌 , कन्या-हस्तः-06-24🌞🌌 , इषः-07-18🌞🪐 , गुरुः

  • Indian civil date: 1946-07-18, Islamic: 1446-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:32; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►29:38!; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►13:34; चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — अतिगण्डः►28:32!; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजा►12:32; भद्रा►24:25!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.64° → -7.30°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (87.79° → 88.29°), शनिः (-146.59° → -145.54°), शुक्रः (-33.37° → -33.59°), गुरुः (115.87° → 116.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►11:00; तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:06🌞-18:00🌇
चन्द्रः ⬆12:13 ⬇23:55
शनिः ⬆16:07 ⬇03:53*
गुरुः ⬇10:47 ⬆22:00
मङ्गलः ⬇12:48 ⬆00:04*
शुक्रः ⬆08:33 ⬇19:58
बुधः ⬆06:40 ⬇18:23
राहुः ⬆17:20 ⬇05:22*
केतुः ⬇17:20 ⬆05:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—18:00-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—13:34-15:03; यमघण्टः—06:12-07:41; गुलिककालः—09:09-10:38

  • शूलम्—दक्षिणा (►14:04); परिहारः–तैलम्