2024-10-11

(उकौ॰)

मार्गशीर्षः-09-09 ,धनुः-उत्तराषाढा🌛🌌 , कन्या-चित्रा-06-25🌞🌌 , इषः-07-19🌞🪐 , शुक्रः

  • Indian civil date: 1946-07-19, Islamic: 1446-04-07 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►12:07; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►29:23!; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सुकर्म►26:41!; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►12:07; बालवम्►23:38; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.30° → -7.94°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-145.54° → -144.50°), मङ्गलः (88.29° → 88.80°), शुक्रः (-33.59° → -33.81°), गुरुः (116.87° → 117.86°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:06🌞-17:59🌇
चन्द्रः ⬆13:06 ⬇00:52*
शनिः ⬆16:03 ⬇03:49*
गुरुः ⬇10:43 ⬆21:56
मङ्गलः ⬇12:46 ⬆00:02*
शुक्रः ⬆08:34 ⬇19:59
बुधः ⬆06:43 ⬇18:25
राहुः ⬆17:16 ⬇05:18*
केतुः ⬇17:16 ⬆05:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—10:37-12:06; यमघण्टः—15:02-16:31; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची (►10:55); परिहारः–गुडम्