2024-10-12

(उकौ॰)

मार्गशीर्षः-09-10 ,मकरः-श्रवणः🌛🌌 , कन्या-चित्रा-06-26🌞🌌 , इषः-07-20🌞🪐 , शनिः

  • Indian civil date: 1946-07-20, Islamic: 1446-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►10:58; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►28:25!; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — धृतिः►24:17!; शूलः►
  • २|🌛-🌞|करणम् — कौलवम्►10:58; तैतिलम्►22:09; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.94° → -8.57°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-33.81° → -34.03°), मङ्गलः (88.80° → 89.32°), शनिः (-144.50° → -143.46°), गुरुः (117.86° → 118.86°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►29:34!; वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:06🌞-17:58🌇
चन्द्रः ⬆13:57 ⬇01:50*
शनिः ⬆15:59 ⬇03:45*
गुरुः ⬇10:39 ⬆21:52
मङ्गलः ⬇12:44 ⬆00:00*
शुक्रः ⬆08:35 ⬇20:00
बुधः ⬆06:45 ⬇18:27
राहुः ⬆17:12 ⬇05:14*
केतुः ⬇17:12 ⬆05:14*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—09:09-10:37; यमघण्टः—13:34-15:02; गुलिककालः—06:13-07:41

  • शूलम्—प्राची (►09:21); परिहारः–दधि