2024-10-14

(उकौ॰)

मार्गशीर्षः-09-12 ,कुम्भः-शतभिषक्🌛🌌 , कन्या-चित्रा-06-28🌞🌌 , इषः-07-22🌞🪐 , सोमः

  • Indian civil date: 1946-07-22, Islamic: 1446-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:41; शुक्ल-द्वादशी►27:42!; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►24:40!; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — गण्डः►17:56; वृद्धिः►
  • २|🌛-🌞|करणम् — भद्रा►06:41; बवम्►17:15; बालवम्►27:42!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.19° → -9.79°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (89.84° → 90.36°), शनिः (-142.41° → -141.37°), शुक्रः (-34.26° → -34.48°), गुरुः (119.87° → 120.88°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:05🌞-17:57🌇
चन्द्रः ⬆15:34 ⬇03:47*
शनिः ⬆15:51 ⬇03:37*
गुरुः ⬇10:31 ⬆21:44
मङ्गलः ⬇12:40 ⬆23:57
शुक्रः ⬆08:38 ⬇20:01
बुधः ⬆06:51 ⬇18:30
राहुः ⬆17:04 ⬇05:06*
केतुः ⬇17:04 ⬆05:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—07:41-09:09; यमघण्टः—10:37-12:05; गुलिककालः—13:33-15:01

  • शूलम्—प्राची (►09:21); परिहारः–दधि