2024-10-15

(उकौ॰)

मार्गशीर्षः-09-13 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कन्या-चित्रा-06-29🌞🌌 , इषः-07-23🌞🪐 , मङ्गलः

  • Indian civil date: 1946-07-23, Islamic: 1446-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►24:19!; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►22:06; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वृद्धिः►14:09; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवम्►14:03; तैतिलम्►24:19!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.79° → -10.39°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-141.37° → -140.33°), शुक्रः (-34.48° → -34.70°), मङ्गलः (90.36° → 90.89°), गुरुः (120.88° → 121.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:05🌞-17:57🌇
चन्द्रः ⬆16:21 ⬇04:46*
शनिः ⬆15:47 ⬇03:33*
गुरुः ⬇10:27 ⬆21:40
मङ्गलः ⬇12:38 ⬆23:55
शुक्रः ⬆08:39 ⬇20:02
बुधः ⬆06:54 ⬇18:31
राहुः ⬆17:00 ⬇05:02*
केतुः ⬇17:00 ⬆05:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:19

  • राहुकालः—15:01-16:29; यमघण्टः—09:09-10:37; गुलिककालः—12:05-13:33

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्