2024-10-16

(उकौ॰)

मार्गशीर्षः-09-14 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कन्या-चित्रा-06-30🌞🌌 , इषः-07-24🌞🪐 , बुधः

  • Indian civil date: 1946-07-24, Islamic: 1446-04-12 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►20:41; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►19:15; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ध्रुवः►10:05; व्याघातः►29:52!; हर्षणः►
  • २|🌛-🌞|करणम् — गरजा►10:31; वणिजा►20:41; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.39° → -10.97°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-140.33° → -139.29°), मङ्गलः (90.89° → 91.43°), गुरुः (121.89° → 122.90°), शुक्रः (-34.70° → -34.91°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:05🌞-17:56🌇
चन्द्रः ⬆17:09 ⬇05:46*
शनिः ⬆15:43 ⬇03:28*
गुरुः ⬇10:23 ⬆21:36
मङ्गलः ⬇12:36 ⬆23:53
शुक्रः ⬆08:41 ⬇20:03
बुधः ⬆06:56 ⬇18:33
राहुः ⬆16:56 ⬇04:58*
केतुः ⬇16:56 ⬆04:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—12:05-13:32; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:05

  • शूलम्—उदीची (►12:28); परिहारः–क्षीरम्