2024-10-18

(उकौ॰)

मार्गशीर्षः-09-16 ,मेषः-अश्विनी🌛🌌 , तुला-चित्रा-07-02🌞🌌 , इषः-07-26🌞🪐 , शुक्रः

  • Indian civil date: 1946-07-26, Islamic: 1446-04-14 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►13:15; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►13:24; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वज्रम्►21:30; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►13:15; तैतिलम्►23:30; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.54° → -12.10°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-138.25° → -137.21°), शुक्रः (-35.13° → -35.35°), मङ्गलः (91.97° → 92.51°), गुरुः (123.92° → 124.95°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:04🌞-17:55🌇
चन्द्रः ⬇06:47 ⬆18:49
शनिः ⬆15:34 ⬇03:20*
गुरुः ⬇10:15 ⬆21:28
मङ्गलः ⬇12:32 ⬆23:49
शुक्रः ⬆08:43 ⬇20:04
बुधः ⬆07:02 ⬇18:36
राहुः ⬆16:47 ⬇04:49*
केतुः ⬇16:47 ⬆04:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:27; सायाह्नः—17:55-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—10:36-12:04; यमघण्टः—15:00-16:27; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details