2024-10-19

(उकौ॰)

मार्गशीर्षः-09-17 ,मेषः-अपभरणी🌛🌌 , तुला-चित्रा-07-03🌞🌌 , इषः-07-27🌞🪐 , शनिः

  • Indian civil date: 1946-07-27, Islamic: 1446-04-15 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:49; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►10:44; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धिः►17:37; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरजा►09:49; वणिजा►20:14; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.10° → -12.65°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (92.51° → 93.07°), शनिः (-137.21° → -136.17°), शुक्रः (-35.35° → -35.56°), गुरुः (124.95° → 125.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:54🌇
चन्द्रः ⬇07:50 ⬆19:43
शनिः ⬆15:30 ⬇03:16*
गुरुः ⬇10:11 ⬆21:23
मङ्गलः ⬇12:29 ⬆23:47
शुक्रः ⬆08:45 ⬇20:05
बुधः ⬆07:04 ⬇18:38
राहुः ⬆16:43 ⬇04:45*
केतुः ⬇16:43 ⬆04:45*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:54-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:32-14:59; गुलिककालः—06:14-07:41

  • शूलम्—प्राची (►09:20); परिहारः–दधि