2024-10-20

(उकौ॰)

मार्गशीर्षः-09-18 ,वृषभः-कृत्तिका🌛🌌 , तुला-चित्रा-07-04🌞🌌 , इषः-07-28🌞🪐 , भानुः

  • Indian civil date: 1946-07-28, Islamic: 1446-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►06:46; कृष्ण-चतुर्थी►28:17!; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►08:29; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — व्यतीपातः►14:07; वरीयान्►
  • २|🌛-🌞|करणम् — भद्रा►06:46; बवम्►17:27; बालवम्►28:17!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.65° → -13.19°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (125.98° → 127.01°), शनिः (-136.17° → -135.14°), मङ्गलः (93.07° → 93.62°), शुक्रः (-35.56° → -35.78°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►13:10; कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:54🌇
चन्द्रः ⬇08:53 ⬆20:39
शनिः ⬆15:26 ⬇03:12*
गुरुः ⬇10:07 ⬆21:19
मङ्गलः ⬇12:27 ⬆23:45
शुक्रः ⬆08:46 ⬇20:06
बुधः ⬆07:07 ⬇18:40
राहुः ⬆16:39 ⬇04:41*
केतुः ⬇16:39 ⬆04:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:54-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:21-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—16:26-17:54; यमघण्टः—12:04-13:31; गुलिककालः—14:59-16:26

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्