2024-10-21

(उकौ॰)

मार्गशीर्षः-09-19 ,वृषभः-रोहिणी🌛🌌 , तुला-चित्रा-07-05🌞🌌 , इषः-07-29🌞🪐 , सोमः

  • Indian civil date: 1946-07-29, Islamic: 1446-04-17 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►26:29!; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रोहिणी►06:48; मृगशीर्षम्►29:48!; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वरीयान्►11:06; परिघः►
  • २|🌛-🌞|करणम् — कौलवम्►15:18; तैतिलम्►26:29!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (127.01° → 128.04°), शनिः (-135.14° → -134.10°), मङ्गलः (93.62° → 94.19°), बुधः (-13.19° → -13.72°), शुक्रः (-35.78° → -35.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:53🌇
चन्द्रः ⬇09:55 ⬆21:37
शनिः ⬆15:22 ⬇03:08*
गुरुः ⬇10:03 ⬆21:15
मङ्गलः ⬇12:25 ⬆23:43
शुक्रः ⬆08:47 ⬇20:07
बुधः ⬆07:09 ⬇18:41
राहुः ⬆16:35 ⬇04:37*
केतुः ⬇16:35 ⬆04:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—07:41-09:09; यमघण्टः—10:36-12:04; गुलिककालः—13:31-14:59

  • शूलम्—प्राची (►09:20); परिहारः–दधि