2024-10-22

(उकौ॰)

मार्गशीर्षः-09-20 ,मिथुनम्-आर्द्रा🌛🌌 , तुला-चित्रा-07-06🌞🌌 , इषः-07-30🌞🪐 , मङ्गलः

  • Indian civil date: 1946-07-30, Islamic: 1446-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►25:29!; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►29:36!; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — परिघः►08:41; शिवः►
  • २|🌛-🌞|करणम् — गरजा►13:53; वणिजा►25:29!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-134.10° → -133.07°), गुरुः (128.04° → 129.08°), शुक्रः (-35.99° → -36.20°), बुधः (-13.72° → -14.24°), मङ्गलः (94.19° → 94.76°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:53🌇
चन्द्रः ⬇10:54 ⬆22:35
शनिः ⬆15:18 ⬇03:04*
गुरुः ⬇09:59 ⬆21:11
मङ्गलः ⬇12:23 ⬆23:41
शुक्रः ⬆08:49 ⬇20:08
बुधः ⬆07:12 ⬇18:43
राहुः ⬆16:31 ⬇04:33*
केतुः ⬇16:31 ⬆04:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:58-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—14:58-16:26; यमघण्टः—09:09-10:36; गुलिककालः—12:04-13:31

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्