2024-10-23

(उकौ॰)

मार्गशीर्षः-09-21 ,मिथुनम्-पुनर्वसुः🌛🌌 , तुला-चित्रा-07-07🌞🌌 , ऊर्जः-08-01🌞🪐 , बुधः

  • Indian civil date: 1946-08-01, Islamic: 1446-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►25:19!; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►30:13!; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►24:11!; स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शिवः►06:54; सिद्धः►29:47!; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►13:18; बवम्►25:19!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-133.07° → -132.03°), गुरुः (129.08° → 130.12°), मङ्गलः (94.76° → 95.34°), शुक्रः (-36.20° → -36.41°), बुधः (-14.24° → -14.75°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:03🌞-17:52🌇
चन्द्रः ⬇11:49 ⬆23:31
शनिः ⬆15:14 ⬇03:00*
गुरुः ⬇09:54 ⬆21:07
मङ्गलः ⬇12:21 ⬆23:39
शुक्रः ⬆08:50 ⬇20:09
बुधः ⬆07:14 ⬇18:44
राहुः ⬆16:27 ⬇04:29*
केतुः ⬇16:27 ⬆04:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:06; सायाह्नः-मु॰3—17:06-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—12:03-13:31; यमघण्टः—07:42-09:09; गुलिककालः—10:36-12:03

  • शूलम्—उदीची (►12:27); परिहारः–क्षीरम्