2024-10-24

(उकौ॰)

मार्गशीर्षः-09-22 ,कर्कटः-पुष्यः🌛🌌 , तुला-स्वाती-07-08🌞🌌 , ऊर्जः-08-02🌞🪐 , गुरुः

  • Indian civil date: 1946-08-02, Islamic: 1446-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►25:58!; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — साध्यः►29:17!; शुभः►
  • २|🌛-🌞|करणम् — बालवम्►13:33; कौलवम्►25:58!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-132.03° → -131.00°), गुरुः (130.12° → 131.17°), बुधः (-14.75° → -15.25°), शुक्रः (-36.41° → -36.62°), मङ्गलः (95.34° → 95.92°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:52🌇
चन्द्रः ⬇12:38 ⬆00:25*
शनिः ⬆15:10 ⬇02:56*
गुरुः ⬇09:50 ⬆21:03
मङ्गलः ⬇12:18 ⬆23:37
शुक्रः ⬆08:52 ⬇20:10
बुधः ⬆07:17 ⬇18:46
राहुः ⬆16:23 ⬇04:24*
केतुः ⬇16:23 ⬆04:24*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—13:30-14:58; यमघण्टः—06:15-07:42; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्