2024-10-26

(उकौ॰)

मार्गशीर्षः-09-24 ,कर्कटः-आश्रेषा🌛🌌 , तुला-स्वाती-07-10🌞🌌 , ऊर्जः-08-04🌞🪐 , शनिः

  • Indian civil date: 1946-08-04, Islamic: 1446-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►29:24!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►09:43; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुक्लः►29:52!; ब्राह्मः►
  • २|🌛-🌞|करणम् — वणिजा►16:19; भद्रा►29:24!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.83° → -37.04°), मङ्गलः (96.51° → 97.11°), बुधः (-15.73° → -16.21°), गुरुः (132.22° → 133.28°), शनिः (-129.96° → -128.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:51🌇
चन्द्रः ⬇14:05 ⬆02:04*
शनिः ⬆15:02 ⬇02:47*
गुरुः ⬇09:42 ⬆20:55
मङ्गलः ⬇12:14 ⬆23:32
शुक्रः ⬆08:54 ⬇20:12
बुधः ⬆07:22 ⬇18:49
राहुः ⬆16:15 ⬇04:16*
केतुः ⬇16:15 ⬆04:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:30-14:57; गुलिककालः—06:15-07:42

  • शूलम्—प्राची (►09:21); परिहारः–दधि