2024-10-27

(उकौ॰)

मार्गशीर्षः-09-25 ,सिंहः-मघा🌛🌌 , तुला-स्वाती-07-11🌞🌌 , ऊर्जः-08-05🌞🪐 , भानुः

  • Indian civil date: 1946-08-05, Islamic: 1446-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मघा►12:21; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ब्राह्मः►
  • २|🌛-🌞|करणम् — बवम्►18:35; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.04° → -37.24°), गुरुः (133.28° → 134.34°), बुधः (-16.21° → -16.67°), मङ्गलः (97.11° → 97.71°), शनिः (-128.93° → -127.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:51🌇
चन्द्रः ⬇14:43 ⬆02:50*
शनिः ⬆14:58 ⬇02:43*
गुरुः ⬇09:38 ⬆20:50
मङ्गलः ⬇12:11 ⬆23:30
शुक्रः ⬆08:56 ⬇20:13
बुधः ⬆07:24 ⬇18:51
राहुः ⬆16:10 ⬇04:12*
केतुः ⬇16:10 ⬆04:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:49-01:18

  • राहुकालः—16:24-17:51; यमघण्टः—12:03-13:30; गुलिककालः—14:57-16:24

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्