2024-10-28

(उकौ॰)

मार्गशीर्षः-09-26 ,सिंहः-पूर्वफल्गुनी🌛🌌 , तुला-स्वाती-07-12🌞🌌 , ऊर्जः-08-06🌞🪐 , सोमः

  • Indian civil date: 1946-08-06, Islamic: 1446-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►07:51; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►15:21; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ब्राह्मः►06:42; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बालवम्►07:51; कौलवम्►21:10; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.67° → -17.13°), मङ्गलः (97.71° → 98.32°), गुरुः (134.34° → 135.40°), शुक्रः (-37.24° → -37.45°), शनिः (-127.90° → -126.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:50🌇
चन्द्रः ⬇15:20 ⬆03:36*
शनिः ⬆14:54 ⬇02:39*
गुरुः ⬇09:34 ⬆20:46
मङ्गलः ⬇12:09 ⬆23:28
शुक्रः ⬆08:57 ⬇20:14
बुधः ⬆07:27 ⬇18:52
राहुः ⬆16:06 ⬇04:08*
केतुः ⬇16:06 ⬆04:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:42-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:30-14:57

  • शूलम्—प्राची (►09:21); परिहारः–दधि