2024-10-29

(उकौ॰)

मार्गशीर्षः-09-27 ,कन्या-उत्तरफल्गुनी🌛🌌 , तुला-स्वाती-07-13🌞🌌 , ऊर्जः-08-07🌞🪐 , मङ्गलः

  • Indian civil date: 1946-08-07, Islamic: 1446-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►10:32; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►18:31; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — माहेन्द्रः►07:42; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:32; गरजा►23:54; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (135.40° → 136.46°), बुधः (-17.13° → -17.57°), शुक्रः (-37.45° → -37.65°), शनिः (-126.87° → -125.84°), मङ्गलः (98.32° → 98.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►22:16; वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:03🌞-17:50🌇
चन्द्रः ⬇15:56 ⬆04:21*
शनिः ⬆14:50 ⬇02:35*
गुरुः ⬇09:29 ⬆20:42
मङ्गलः ⬇12:07 ⬆23:26
शुक्रः ⬆08:59 ⬇20:15
बुधः ⬆07:29 ⬇18:54
राहुः ⬆16:02 ⬇04:04*
केतुः ⬇16:02 ⬆04:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:56-16:23; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:30

  • शूलम्—उदीची (►10:53); परिहारः–क्षीरम्