2024-10-30

(उकौ॰)

मार्गशीर्षः-09-28 ,कन्या-हस्तः🌛🌌 , तुला-स्वाती-07-14🌞🌌 , ऊर्जः-08-08🌞🪐 , बुधः

  • Indian civil date: 1946-08-08, Islamic: 1446-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:15; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — हस्तः►21:40; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वैधृतिः►08:46; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजा►13:15; भद्रा►26:35!; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.57° → -18.01°), गुरुः (136.46° → 137.53°), मङ्गलः (98.94° → 99.56°), शनिः (-125.84° → -124.82°), शुक्रः (-37.65° → -37.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:03🌞-17:49🌇
चन्द्रः ⬇16:32 ⬆05:06*
शनिः ⬆14:46 ⬇02:31*
गुरुः ⬇09:25 ⬆20:38
मङ्गलः ⬇12:04 ⬆23:23
शुक्रः ⬆09:00 ⬇20:16
बुधः ⬆07:31 ⬇18:56
राहुः ⬆15:58 ⬇04:00*
केतुः ⬇15:58 ⬆04:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:43-09:09; गुलिककालः—10:36-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्