2024-10-31

(उकौ॰)

मार्गशीर्षः-09-29 ,कन्या-चित्रा🌛🌌 , तुला-स्वाती-07-15🌞🌌 , ऊर्जः-08-09🌞🪐 , गुरुः

  • Indian civil date: 1946-08-09, Islamic: 1446-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►15:53; अमावास्या►
  • 🌌🌛नक्षत्रम् — चित्रा►24:41!; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — विष्कम्भः►09:45; प्रीतिः►
  • २|🌛-🌞|करणम् — शकुनिः►15:53; चतुष्पात्►29:07!; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.85° → -38.05°), मङ्गलः (99.56° → 100.20°), बुधः (-18.01° → -18.43°), गुरुः (137.53° → 138.61°), शनिः (-124.82° → -123.79°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:03🌞-17:49🌇
चन्द्रः ⬇17:09 ⬆05:53*
शनिः ⬆14:42 ⬇02:27*
गुरुः ⬇09:21 ⬆20:34
मङ्गलः ⬇12:02 ⬆23:21
शुक्रः ⬆09:01 ⬇20:17
बुधः ⬆07:34 ⬇18:57
राहुः ⬆15:54 ⬇03:55*
केतुः ⬇15:54 ⬆03:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:56; यमघण्टः—06:16-07:43; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्