2024-11-03

(उकौ॰)

पौषः-10-02 ,वृश्चिकः-अनूराधा🌛🌌 , तुला-स्वाती-07-18🌞🌌 , ऊर्जः-08-12🌞🪐 , भानुः

  • Indian civil date: 1946-08-12, Islamic: 1446-05-01 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►22:05; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सौभाग्यः►11:34; शोभनः►
  • २|🌛-🌞|करणम् — बालवम्►09:16; कौलवम्►22:05; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (101.49° → 102.14°), बुधः (-19.23° → -19.61°), शुक्रः (-38.45° → -38.65°), शनिः (-121.74° → -120.72°), गुरुः (140.77° → 141.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-12:03🌞-17:48🌇
चन्द्रः ⬆07:31 ⬇19:15
शनिः ⬆14:30 ⬇02:15*
गुरुः ⬇09:08 ⬆20:21
मङ्गलः ⬇11:54 ⬆23:14
शुक्रः ⬆09:05 ⬇20:21
बुधः ⬆07:40 ⬇19:02
राहुः ⬆15:42 ⬇03:43*
केतुः ⬇15:42 ⬆03:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:22-17:48; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:22

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्