2024-11-04

(उकौ॰)

पौषः-10-03 ,वृश्चिकः-अनूराधा🌛🌌 , तुला-स्वाती-07-19🌞🌌 , ऊर्जः-08-13🌞🪐 , सोमः

  • Indian civil date: 1946-08-13, Islamic: 1446-05-02 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►23:24; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►08:01; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शोभनः►11:38; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:48; गरजा►23:24; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-120.72° → -119.69°), मङ्गलः (102.14° → 102.81°), शुक्रः (-38.65° → -38.85°), गुरुः (141.85° → 142.94°), बुधः (-19.61° → -19.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-12:03🌞-17:48🌇
चन्द्रः ⬆08:23 ⬇20:03
शनिः ⬆14:26 ⬇02:11*
गुरुः ⬇09:04 ⬆20:16
मङ्गलः ⬇11:52 ⬆23:11
शुक्रः ⬆09:07 ⬇20:22
बुधः ⬆07:43 ⬇19:03
राहुः ⬆15:38 ⬇03:39*
केतुः ⬇15:38 ⬆03:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:44-09:10; यमघण्टः—10:36-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची (►09:22); परिहारः–दधि