2024-11-05

(उकौ॰)

पौषः-10-04 ,वृश्चिकः-ज्येष्ठा🌛🌌 , तुला-स्वाती-07-20🌞🌌 , ऊर्जः-08-14🌞🪐 , मङ्गलः

  • Indian civil date: 1946-08-14, Islamic: 1446-05-03 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►24:17!; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►09:42; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — अतिगण्डः►11:22; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजा►11:54; भद्रा►24:17!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (142.94° → 144.03°), शुक्रः (-38.85° → -39.04°), बुधः (-19.97° → -20.32°), मङ्गलः (102.81° → 103.48°), शनिः (-119.69° → -118.67°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:03🌞-17:48🌇
चन्द्रः ⬆09:16 ⬇20:55
शनिः ⬆14:22 ⬇02:07*
गुरुः ⬇09:00 ⬆20:12
मङ्गलः ⬇11:49 ⬆23:09
शुक्रः ⬆09:08 ⬇20:23
बुधः ⬆07:45 ⬇19:05
राहुः ⬆15:33 ⬇03:35*
केतुः ⬇15:33 ⬆03:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:48-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:55-16:21; यमघण्टः—09:10-10:36; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्