2024-11-06

(उकौ॰)

पौषः-10-05 ,धनुः-मूला🌛🌌 , तुला-स्वाती-07-21🌞🌌 , ऊर्जः-08-15🌞🪐 , बुधः

  • Indian civil date: 1946-08-15, Islamic: 1446-05-04 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►24:41!; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►10:57; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►08:16; विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सुकर्म►10:46; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►12:33; बालवम्►24:41!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (144.03° → 145.12°), मङ्गलः (103.48° → 104.16°), शुक्रः (-39.04° → -39.24°), बुधः (-20.32° → -20.65°), शनिः (-118.67° → -117.65°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►27:06!; धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:03🌞-17:47🌇
चन्द्रः ⬆10:09 ⬇21:49
शनिः ⬆14:18 ⬇02:03*
गुरुः ⬇08:55 ⬆20:08
मङ्गलः ⬇11:46 ⬆23:06
शुक्रः ⬆09:09 ⬇20:24
बुधः ⬆07:47 ⬇19:06
राहुः ⬆15:29 ⬇03:31*
केतुः ⬇15:29 ⬆03:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:44-09:10; गुलिककालः—10:37-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्