2024-11-07

(उकौ॰)

पौषः-10-06 ,धनुः-पूर्वाषाढा🌛🌌 , तुला-विशाखा-07-22🌞🌌 , ऊर्जः-08-16🌞🪐 , गुरुः

  • Indian civil date: 1946-08-16, Islamic: 1446-05-05 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►24:35!; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►11:44; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — धृतिः►09:46; शूलः►
  • २|🌛-🌞|करणम् — कौलवम्►12:42; तैतिलम्►24:35!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (145.12° → 146.22°), शुक्रः (-39.24° → -39.43°), शनिः (-117.65° → -116.64°), मङ्गलः (104.16° → 104.85°), बुधः (-20.65° → -20.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:03🌞-17:47🌇
चन्द्रः ⬆11:01 ⬇22:45
शनिः ⬆14:14 ⬇01:59*
गुरुः ⬇08:51 ⬆20:04
मङ्गलः ⬇11:44 ⬆23:04
शुक्रः ⬆09:11 ⬇20:25
बुधः ⬆07:49 ⬇19:08
राहुः ⬆15:25 ⬇03:26*
केतुः ⬇15:25 ⬆03:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:55; यमघण्टः—06:18-07:45; गुलिककालः—09:11-10:37

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्