2024-11-08

(उकौ॰)

पौषः-10-07 ,मकरः-उत्तराषाढा🌛🌌 , तुला-विशाखा-07-23🌞🌌 , ऊर्जः-08-17🌞🪐 , शुक्रः

  • Indian civil date: 1946-08-17, Islamic: 1446-05-06 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►23:56; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►12:01; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शूलः►08:23; गण्डः►
  • २|🌛-🌞|करणम् — गरजा►12:20; वणिजा►23:56; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.96° → -21.25°), गुरुः (146.22° → 147.32°), मङ्गलः (104.85° → 105.54°), शुक्रः (-39.43° → -39.62°), शनिः (-116.64° → -115.62°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:03🌞-17:47🌇
चन्द्रः ⬆11:52 ⬇23:41
शनिः ⬆14:10 ⬇01:55*
गुरुः ⬇08:47 ⬆19:59
मङ्गलः ⬇11:41 ⬆23:01
शुक्रः ⬆09:12 ⬇20:27
बुधः ⬆07:50 ⬇19:09
राहुः ⬆15:21 ⬇03:22*
केतुः ⬇15:21 ⬆03:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:37-12:03; यमघण्टः—14:55-16:21; गुलिककालः—07:45-09:11

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्