2024-11-09

(उकौ॰)

पौषः-10-08 ,मकरः-श्रवणः🌛🌌 , तुला-विशाखा-07-24🌞🌌 , ऊर्जः-08-18🌞🪐 , शनिः

  • Indian civil date: 1946-08-18, Islamic: 1446-05-07 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►22:45; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►11:45; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — गण्डः►06:34; वृद्धिः►28:18!; ध्रुवः►
  • २|🌛-🌞|करणम् — भद्रा►11:25; बवम्►22:45; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (105.54° → 106.25°), गुरुः (147.32° → 148.42°), बुधः (-21.25° → -21.51°), शनिः (-115.62° → -114.60°), शुक्रः (-39.62° → -39.81°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:03🌞-17:47🌇
चन्द्रः ⬆12:40 ⬇00:38*
शनिः ⬆14:06 ⬇01:51*
गुरुः ⬇08:42 ⬆19:55
मङ्गलः ⬇11:38 ⬆22:59
शुक्रः ⬆09:13 ⬇20:28
बुधः ⬆07:52 ⬇19:10
राहुः ⬆15:17 ⬇03:18*
केतुः ⬇15:17 ⬆03:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:11-10:37; यमघण्टः—13:29-14:55; गुलिककालः—06:19-07:45

  • शूलम्—प्राची (►09:23); परिहारः–दधि