2024-11-10

(उकौ॰)

पौषः-10-09 ,कुम्भः-श्रविष्ठा🌛🌌 , तुला-विशाखा-07-25🌞🌌 , ऊर्जः-08-19🌞🪐 , भानुः

  • Indian civil date: 1946-08-19, Islamic: 1446-05-08 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►21:01; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►10:57; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ध्रुवः►25:37!; व्याघातः►
  • २|🌛-🌞|करणम् — बालवम्►09:57; कौलवम्►21:01; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.81° → -40.00°), गुरुः (148.42° → 149.52°), शनिः (-114.60° → -113.59°), बुधः (-21.51° → -21.75°), मङ्गलः (106.25° → 106.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:03🌞-17:47🌇
चन्द्रः ⬆13:26 ⬇01:34*
शनिः ⬆14:02 ⬇01:47*
गुरुः ⬇08:38 ⬆19:51
मङ्गलः ⬇11:35 ⬆22:56
शुक्रः ⬆09:15 ⬇20:29
बुधः ⬆07:54 ⬇19:12
राहुः ⬆15:13 ⬇03:14*
केतुः ⬇15:13 ⬆03:14*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—16:21-17:47; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:21

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्