2024-11-11

(उकौ॰)

पौषः-10-10 ,कुम्भः-शतभिषक्🌛🌌 , तुला-विशाखा-07-26🌞🌌 , ऊर्जः-08-20🌞🪐 , सोमः

  • Indian civil date: 1946-08-20, Islamic: 1446-05-09 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►18:47; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►09:38; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — व्याघातः►22:32; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:58; गरजा►18:47; वणिजा►29:29!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.00° → -40.19°), शनिः (-113.59° → -112.58°), गुरुः (149.52° → 150.63°), मङ्गलः (106.96° → 107.69°), बुधः (-21.75° → -21.95°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:03🌞-17:46🌇
चन्द्रः ⬆14:12 ⬇02:30*
शनिः ⬆13:58 ⬇01:43*
गुरुः ⬇08:33 ⬆19:46
मङ्गलः ⬇11:33 ⬆22:53
शुक्रः ⬆09:16 ⬇20:30
बुधः ⬆07:55 ⬇19:13
राहुः ⬆15:09 ⬇03:10*
केतुः ⬇15:09 ⬆03:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—07:46-09:12; यमघण्टः—10:37-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची (►09:23); परिहारः–दधि