2024-11-12

(उकौ॰)

पौषः-10-11 ,मीनः-पूर्वप्रोष्ठपदा🌛🌌 , तुला-विशाखा-07-27🌞🌌 , ऊर्जः-08-21🌞🪐 , मङ्गलः

  • Indian civil date: 1946-08-21, Islamic: 1446-05-10 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►16:05; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►07:50; उत्तरप्रोष्ठपदा►29:38!; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — हर्षणः►19:05; वज्रम्►
  • २|🌛-🌞|करणम् — भद्रा►16:05; बवम्►26:35!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.95° → -22.13°), शुक्रः (-40.19° → -40.38°), मङ्गलः (107.69° → 108.42°), शनिः (-112.58° → -111.56°), गुरुः (150.63° → 151.74°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:03🌞-17:46🌇
चन्द्रः ⬆14:57 ⬇03:28*
शनिः ⬆13:54 ⬇01:39*
गुरुः ⬇08:29 ⬆19:42
मङ्गलः ⬇11:30 ⬆22:51
शुक्रः ⬆09:17 ⬇20:32
बुधः ⬆07:57 ⬇19:14
राहुः ⬆15:05 ⬇03:06*
केतुः ⬇15:05 ⬆03:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—14:55-16:20; यमघण्टः—09:12-10:38; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्