2024-11-13

(उकौ॰)

पौषः-10-12 ,मीनः-रेवती🌛🌌 , तुला-विशाखा-07-28🌞🌌 , ऊर्जः-08-22🌞🪐 , बुधः

  • Indian civil date: 1946-08-22, Islamic: 1446-05-11 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►13:01; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रेवती►27:09!; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वज्रम्►15:21; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवम्►13:01; कौलवम्►23:24; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (108.42° → 109.16°), बुधः (-22.13° → -22.26°), शनिः (-111.56° → -110.55°), शुक्रः (-40.38° → -40.56°), गुरुः (151.74° → 152.86°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:03🌞-17:46🌇
चन्द्रः ⬆15:44 ⬇04:27*
शनिः ⬆13:50 ⬇01:35*
गुरुः ⬇08:25 ⬆19:37
मङ्गलः ⬇11:27 ⬆22:48
शुक्रः ⬆09:18 ⬇20:33
बुधः ⬆07:58 ⬇19:15
राहुः ⬆15:01 ⬇03:02*
केतुः ⬇15:01 ⬆03:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—12:03-13:29; यमघण्टः—07:46-09:12; गुलिककालः—10:38-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्