2024-11-14

(उकौ॰)

पौषः-10-13 ,मेषः-अश्विनी🌛🌌 , तुला-विशाखा-07-29🌞🌌 , ऊर्जः-08-23🌞🪐 , गुरुः

  • Indian civil date: 1946-08-23, Islamic: 1446-05-12 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►09:43; शुक्ल-चतुर्दशी►30:19!; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — अश्विनी►24:30!; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धिः►11:25; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:43; गरजा►20:01; वणिजा►30:19!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.26° → -22.36°), शनिः (-110.55° → -109.55°), शुक्रः (-40.56° → -40.75°), मङ्गलः (109.16° → 109.91°), गुरुः (152.86° → 153.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:04🌞-17:46🌇
चन्द्रः ⬆16:33 ⬇05:28*
शनिः ⬆13:46 ⬇01:31*
गुरुः ⬇08:20 ⬆19:33
मङ्गलः ⬇11:24 ⬆22:45
शुक्रः ⬆09:20 ⬇20:34
बुधः ⬆07:59 ⬇19:15
राहुः ⬆14:57 ⬇02:57*
केतुः ⬇14:57 ⬆02:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—13:29-14:55; यमघण्टः—06:21-07:47; गुलिककालः—09:12-10:38

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्