2024-11-17

(उकौ॰)

पौषः-10-16 ,वृषभः-रोहिणी🌛🌌 , वृश्चिकः-विशाखा-08-02🌞🌌 , ऊर्जः-08-26🌞🪐 , भानुः

  • Indian civil date: 1946-08-26, Islamic: 1446-05-15 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►21:06; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►17:20; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शिवः►20:17; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:25; गरजा►21:06; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (111.44° → 112.22°), शुक्रः (-41.11° → -41.29°), बुधः (-22.39° → -22.32°), गुरुः (156.22° → 157.34°), शनिः (-107.53° → -106.53°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:23-12:04🌞-17:46🌇
चन्द्रः ⬇07:35 ⬆19:19
शनिः ⬆13:34 ⬇01:20*
गुरुः ⬇08:07 ⬆19:20
मङ्गलः ⬇11:15 ⬆22:36
शुक्रः ⬆09:23 ⬇20:38
बुधः ⬆08:01 ⬇19:16
राहुः ⬆14:44 ⬇02:45*
केतुः ⬇14:44 ⬆02:45*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—16:20-17:46; यमघण्टः—12:04-13:30; गुलिककालः—14:55-16:20

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • तैत्तिरीय-उत्सर्गो रोहिण्याम्

तैत्तिरीय-उत्सर्गो रोहिण्याम्

Observed on Rōhiṇī nakshatra of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

प्रक्रिया

Details