2024-11-18

(उकौ॰)

पौषः-10-17 ,मिथुनम्-मृगशीर्षम्🌛🌌 , वृश्चिकः-विशाखा-08-03🌞🌌 , ऊर्जः-08-27🌞🪐 , सोमः

  • Indian civil date: 1946-08-27, Islamic: 1446-05-16 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►18:56; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:46; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धः►17:17; साध्यः►
  • २|🌛-🌞|करणम् — वणिजा►07:56; भद्रा►18:56; बवम्►30:06!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (112.22° → 113.01°), बुधः (-22.32° → -22.18°), शुक्रः (-41.29° → -41.46°), गुरुः (157.34° → 158.47°), शनिः (-106.53° → -105.52°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:23-12:04🌞-17:46🌇
चन्द्रः ⬇08:37 ⬆20:19
शनिः ⬆13:30 ⬇01:16*
गुरुः ⬇08:03 ⬆19:15
मङ्गलः ⬇11:12 ⬆22:33
शुक्रः ⬆09:24 ⬇20:39
बुधः ⬆08:01 ⬇19:16
राहुः ⬆14:40 ⬇02:41*
केतुः ⬇14:40 ⬆02:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:14-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—07:48-09:14; यमघण्टः—10:39-12:04; गुलिककालः—13:30-14:55

  • शूलम्—प्राची (►09:25); परिहारः–दधि