2024-11-19

(उकौ॰)

पौषः-10-18 ,मिथुनम्-आर्द्रा🌛🌌 , वृश्चिकः-विशाखा-08-04🌞🌌 , ऊर्जः-08-28🌞🪐 , मङ्गलः

  • Indian civil date: 1946-08-28, Islamic: 1446-05-17 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►17:28; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►14:53; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►14:23; अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — साध्यः►14:51; शुभः►
  • २|🌛-🌞|करणम् — बालवम्►17:28; कौलवम्►29:02!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-105.52° → -104.52°), गुरुः (158.47° → 159.59°), शुक्रः (-41.46° → -41.64°), मङ्गलः (113.01° → 113.81°), बुधः (-22.18° → -21.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:23-12:05🌞-17:46🌇
चन्द्रः ⬇09:36 ⬆21:18
शनिः ⬆13:26 ⬇01:12*
गुरुः ⬇07:58 ⬆19:11
मङ्गलः ⬇11:09 ⬆22:30
शुक्रः ⬆09:26 ⬇20:41
बुधः ⬆08:01 ⬇19:16
राहुः ⬆14:36 ⬇02:37*
केतुः ⬇14:36 ⬆02:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:49; साङ्गवः—09:14-10:39; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—14:55-16:20; यमघण्टः—09:14-10:39; गुलिककालः—12:05-13:30

  • शूलम्—उदीची (►10:56); परिहारः–क्षीरम्