2024-11-20

(उकौ॰)

पौषः-10-19 ,मिथुनम्-पुनर्वसुः🌛🌌 , वृश्चिकः-अनूराधा-08-05🌞🌌 , ऊर्जः-08-29🌞🪐 , बुधः

  • Indian civil date: 1946-08-29, Islamic: 1446-05-18 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►16:49; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►14:48; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शुभः►13:03; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:49; गरजा►28:50!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-104.52° → -103.52°), मङ्गलः (113.81° → 114.63°), बुधः (-21.97° → -21.66°), गुरुः (159.59° → 160.73°), शुक्रः (-41.64° → -41.81°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:05🌞-17:46🌇
चन्द्रः ⬇10:29 ⬆22:15
शनिः ⬆13:22 ⬇01:08*
गुरुः ⬇07:54 ⬆19:07
मङ्गलः ⬇11:06 ⬆22:27
शुक्रः ⬆09:27 ⬇20:42
बुधः ⬆08:01 ⬇19:15
राहुः ⬆14:32 ⬇02:33*
केतुः ⬇14:32 ⬆02:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:14-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—12:05-13:30; यमघण्टः—07:49-09:14; गुलिककालः—10:40-12:05

  • शूलम्—उदीची (►12:28); परिहारः–क्षीरम्