2024-11-21

(उकौ॰)

पौषः-10-20 ,कर्कटः-पुष्यः🌛🌌 , वृश्चिकः-अनूराधा-08-06🌞🌌 , ऊर्जः-08-30🌞🪐 , गुरुः

  • Indian civil date: 1946-08-30, Islamic: 1446-05-19 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►17:03; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►15:33; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शुक्लः►11:56; ब्राह्मः►
  • २|🌛-🌞|करणम् — वणिजा►17:03; भद्रा►29:29!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.66° → -21.26°), मङ्गलः (114.63° → 115.45°), शनिः (-103.52° → -102.52°), गुरुः (160.73° → 161.86°), शुक्रः (-41.81° → -41.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:05🌞-17:46🌇
चन्द्रः ⬇11:18 ⬆23:08
शनिः ⬆13:19 ⬇01:04*
गुरुः ⬇07:49 ⬆19:02
मङ्गलः ⬇11:03 ⬆22:24
शुक्रः ⬆09:28 ⬇20:43
बुधः ⬆08:00 ⬇19:14
राहुः ⬆14:28 ⬇02:28*
केतुः ⬇14:28 ⬆02:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—13:30-14:55; यमघण्टः—06:24-07:50; गुलिककालः—09:15-10:40

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्