2024-11-22

(उकौ॰)

पौषः-10-21 ,कर्कटः-आश्रेषा🌛🌌 , वृश्चिकः-अनूराधा-08-07🌞🌌 , सहः-09-01🌞🪐 , शुक्रः

  • Indian civil date: 1946-09-01, Islamic: 1446-05-20 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►18:08; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►17:07; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ब्राह्मः►11:29; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►18:08; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-41.98° → -42.15°), मङ्गलः (115.45° → 116.28°), शनिः (-102.52° → -101.52°), बुधः (-21.26° → -20.75°), गुरुः (161.86° → 162.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:05🌞-17:46🌇
चन्द्रः ⬇12:02 ⬆23:58
शनिः ⬆13:15 ⬇01:00*
गुरुः ⬇07:45 ⬆18:58
मङ्गलः ⬇10:59 ⬆22:21
शुक्रः ⬆09:29 ⬇20:44
बुधः ⬆07:59 ⬇19:12
राहुः ⬆14:24 ⬇02:24*
केतुः ⬇14:24 ⬆02:24*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:22

  • राहुकालः—10:40-12:05; यमघण्टः—14:56-16:21; गुलिककालः—07:50-09:15

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्