2024-11-23

(उकौ॰)

पौषः-10-22 ,सिंहः-मघा🌛🌌 , वृश्चिकः-अनूराधा-08-08🌞🌌 , सहः-09-02🌞🪐 , शनिः

  • Indian civil date: 1946-09-02, Islamic: 1446-05-21 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►19:57; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►19:24; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — माहेन्द्रः►11:37; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवम्►06:57; कौलवम्►19:57; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.75° → -20.11°), मङ्गलः (116.28° → 117.13°), गुरुः (162.99° → 164.13°), शुक्रः (-42.15° → -42.32°), शनिः (-101.52° → -100.52°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:06🌞-17:46🌇
चन्द्रः ⬇12:42 ⬆00:46*
शनिः ⬆13:11 ⬇00:56*
गुरुः ⬇07:40 ⬆18:53
मङ्गलः ⬇10:56 ⬆22:18
शुक्रः ⬆09:30 ⬇20:46
बुधः ⬆07:57 ⬇19:10
राहुः ⬆14:20 ⬇02:20*
केतुः ⬇14:20 ⬆02:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—09:15-10:41; यमघण्टः—13:31-14:56; गुलिककालः—06:25-07:50

  • शूलम्—प्राची (►09:27); परिहारः–दधि