2024-11-25

(उकौ॰)

पौषः-10-24 ,कन्या-उत्तरफल्गुनी🌛🌌 , वृश्चिकः-अनूराधा-08-10🌞🌌 , सहः-09-04🌞🪐 , सोमः

  • Indian civil date: 1946-09-04, Islamic: 1446-05-23 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►25:02!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►25:21!; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — विष्कम्भः►13:06; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजा►11:39; भद्रा►25:02!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (165.27° → 166.41°), बुधः (-19.34° → -18.42°), शनिः (-99.53° → -98.53°), शुक्रः (-42.49° → -42.65°), मङ्गलः (117.99° → 118.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:06🌞-17:46🌇
चन्द्रः ⬇13:55 ⬆02:17*
शनिः ⬆13:03 ⬇00:49*
गुरुः ⬇07:31 ⬆18:44
मङ्गलः ⬇10:49 ⬆22:11
शुक्रः ⬆09:32 ⬇20:48
बुधः ⬆07:52 ⬇19:04
राहुः ⬆14:11 ⬇02:12*
केतुः ⬇14:11 ⬆02:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:50-01:23

  • राहुकालः—07:51-09:16; यमघण्टः—10:41-12:06; गुलिककालः—13:31-14:56

  • शूलम्—प्राची (►09:28); परिहारः–दधि