2024-11-26

(उकौ॰)

पौषः-10-25 ,कन्या-हस्तः🌛🌌 , वृश्चिकः-अनूराधा-08-11🌞🌌 , सहः-09-05🌞🪐 , मङ्गलः

  • Indian civil date: 1946-09-05, Islamic: 1446-05-24 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►27:48!; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►28:32!; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — प्रीतिः►14:08; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवम्►14:25; बालवम्►27:48!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.42° → -17.33°), शनिः (-98.53° → -97.54°), गुरुः (166.41° → 167.55°), मङ्गलः (118.85° → 119.74°), शुक्रः (-42.65° → -42.82°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:27-12:06🌞-17:46🌇
चन्द्रः ⬇14:31 ⬆03:02*
शनिः ⬆12:59 ⬇00:45*
गुरुः ⬇07:27 ⬆18:40
मङ्गलः ⬇10:46 ⬆22:08
शुक्रः ⬆09:33 ⬇20:50
बुधः ⬆07:48 ⬇19:00
राहुः ⬆14:07 ⬇02:08*
केतुः ⬇14:07 ⬆02:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:17-10:42; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:51-01:23

  • राहुकालः—14:56-16:21; यमघण्टः—09:17-10:42; गुलिककालः—12:06-13:31

  • शूलम्—उदीची (►10:59); परिहारः–क्षीरम्