2024-11-27

(उकौ॰)

पौषः-10-26 ,कन्या-चित्रा🌛🌌 , वृश्चिकः-अनूराधा-08-12🌞🌌 , सहः-09-06🌞🪐 , बुधः

  • Indian civil date: 1946-09-06, Islamic: 1446-05-25 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►30:24!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — आयुष्मान्►15:08; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवम्►17:08; तैतिलम्►30:24!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.33° → -16.08°), शनिः (-97.54° → -96.55°), मङ्गलः (119.74° → 120.63°), गुरुः (167.55° → 168.70°), शुक्रः (-42.82° → -42.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:27-12:07🌞-17:46🌇
चन्द्रः ⬇15:08 ⬆03:48*
शनिः ⬆12:55 ⬇00:41*
गुरुः ⬇07:22 ⬆18:35
मङ्गलः ⬇10:43 ⬆22:05
शुक्रः ⬆09:34 ⬇20:51
बुधः ⬆07:44 ⬇18:56
राहुः ⬆14:03 ⬇02:04*
केतुः ⬇14:03 ⬆02:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:28-10:14; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:23

  • राहुकालः—12:07-13:32; यमघण्टः—07:52-09:17; गुलिककालः—10:42-12:07

  • शूलम्—उदीची (►12:29); परिहारः–क्षीरम्