2024-11-28

(उकौ॰)

पौषः-10-27 ,तुला-चित्रा🌛🌌 , वृश्चिकः-अनूराधा-08-13🌞🌌 , सहः-09-07🌞🪐 , गुरुः

  • Indian civil date: 1946-09-07, Islamic: 1446-05-26 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►07:33; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सौभाग्यः►15:56; शोभनः►
  • २|🌛-🌞|करणम् — गरजा►19:35; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-42.98° → -43.14°), मङ्गलः (120.63° → 121.53°), शनिः (-96.55° → -95.56°), बुधः (-16.08° → -14.64°), गुरुः (168.70° → 169.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:28-12:07🌞-17:46🌇
चन्द्रः ⬇15:46 ⬆04:36*
शनिः ⬆12:51 ⬇00:37*
गुरुः ⬇07:18 ⬆18:31
मङ्गलः ⬇10:39 ⬆22:01
शुक्रः ⬆09:35 ⬇20:52
बुधः ⬆07:39 ⬇18:50
राहुः ⬆13:59 ⬇01:59*
केतुः ⬇13:59 ⬆01:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:24

  • राहुकालः—13:32-14:57; यमघण्टः—06:28-07:53; गुलिककालः—09:18-10:42

  • शूलम्—दक्षिणा (►14:00); परिहारः–तैलम्