2024-11-29

(उकौ॰)

पौषः-10-29 ,तुला-स्वाती🌛🌌 , वृश्चिकः-अनूराधा-08-14🌞🌌 , सहः-09-08🌞🪐 , शुक्रः

  • Indian civil date: 1946-09-08, Islamic: 1446-05-27 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►08:40; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — स्वाती►10:15; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शोभनः►16:28; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजा►08:40; भद्रा►21:38; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.64° → -13.02°), शुक्रः (-43.14° → -43.29°), मङ्गलः (121.53° → 122.45°), शनिः (-95.56° → -94.57°), गुरुः (169.84° → 170.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:28-12:08🌞-17:47🌇
चन्द्रः ⬇16:27 ⬆05:26*
शनिः ⬆12:48 ⬇00:33*
गुरुः ⬇07:13 ⬆18:26
मङ्गलः ⬇10:36 ⬆21:58
शुक्रः ⬆09:35 ⬇20:53
बुधः ⬆07:33 ⬇18:44
राहुः ⬆13:55 ⬇01:55*
केतुः ⬇13:55 ⬆01:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—10:43-12:08; यमघण्टः—14:57-16:22; गुलिककालः—07:53-09:18

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्