2024-11-30

(उकौ॰)

पौषः-10-29 ,वृश्चिकः-विशाखा🌛🌌 , वृश्चिकः-अनूराधा-08-15🌞🌌 , सहः-09-09🌞🪐 , शनिः

  • Indian civil date: 1946-09-09, Islamic: 1446-05-28 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►10:30; अमावास्या►
  • 🌌🌛नक्षत्रम् — विशाखा►12:32; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — अतिगण्डः►16:39; सुकर्म►
  • २|🌛-🌞|करणम् — शकुनिः►10:30; चतुष्पात्►23:14; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.02° → -11.22°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (170.99° → 172.14°), मङ्गलः (122.45° → 123.38°), शुक्रः (-43.29° → -43.45°), शनिः (-94.57° → -93.58°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:29-12:08🌞-17:47🌇
चन्द्रः ⬇17:11 ⬆06:18*
शनिः ⬆12:44 ⬇00:29*
गुरुः ⬇07:09 ⬆18:22
मङ्गलः ⬇10:32 ⬆21:54
शुक्रः ⬆09:36 ⬇20:55
बुधः ⬆07:26 ⬇18:37
राहुः ⬆13:51 ⬇01:51*
केतुः ⬇13:51 ⬆01:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—09:18-10:43; यमघण्टः—13:33-14:57; गुलिककालः—06:29-07:54

  • शूलम्—प्राची (►09:30); परिहारः–दधि